सुबन्तावली ?अपूर्वदर्शन

Roma

नपुंसकम्एकद्विबहु
प्रथमाअपूर्वदर्शनम् अपूर्वदर्शने अपूर्वदर्शनानि
सम्बोधनम्अपूर्वदर्शन अपूर्वदर्शने अपूर्वदर्शनानि
द्वितीयाअपूर्वदर्शनम् अपूर्वदर्शने अपूर्वदर्शनानि
तृतीयाअपूर्वदर्शनेन अपूर्वदर्शनाभ्याम् अपूर्वदर्शनैः
चतुर्थीअपूर्वदर्शनाय अपूर्वदर्शनाभ्याम् अपूर्वदर्शनेभ्यः
पञ्चमीअपूर्वदर्शनात् अपूर्वदर्शनाभ्याम् अपूर्वदर्शनेभ्यः
षष्ठीअपूर्वदर्शनस्य अपूर्वदर्शनयोः अपूर्वदर्शनानाम्
सप्तमीअपूर्वदर्शने अपूर्वदर्शनयोः अपूर्वदर्शनेषु

समास अपूर्वदर्शन

अव्यय ॰अपूर्वदर्शनम् ॰अपूर्वदर्शनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria