Declension table of ?apuṣpaphalada

Deva

MasculineSingularDualPlural
Nominativeapuṣpaphaladaḥ apuṣpaphaladau apuṣpaphaladāḥ
Vocativeapuṣpaphalada apuṣpaphaladau apuṣpaphaladāḥ
Accusativeapuṣpaphaladam apuṣpaphaladau apuṣpaphaladān
Instrumentalapuṣpaphaladena apuṣpaphaladābhyām apuṣpaphaladaiḥ apuṣpaphaladebhiḥ
Dativeapuṣpaphaladāya apuṣpaphaladābhyām apuṣpaphaladebhyaḥ
Ablativeapuṣpaphaladāt apuṣpaphaladābhyām apuṣpaphaladebhyaḥ
Genitiveapuṣpaphaladasya apuṣpaphaladayoḥ apuṣpaphaladānām
Locativeapuṣpaphalade apuṣpaphaladayoḥ apuṣpaphaladeṣu

Compound apuṣpaphalada -

Adverb -apuṣpaphaladam -apuṣpaphaladāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria