सुबन्तावली ?अपुष्पफलद

Roma

पुमान्एकद्विबहु
प्रथमाअपुष्पफलदः अपुष्पफलदौ अपुष्पफलदाः
सम्बोधनम्अपुष्पफलद अपुष्पफलदौ अपुष्पफलदाः
द्वितीयाअपुष्पफलदम् अपुष्पफलदौ अपुष्पफलदान्
तृतीयाअपुष्पफलदेन अपुष्पफलदाभ्याम् अपुष्पफलदैः अपुष्पफलदेभिः
चतुर्थीअपुष्पफलदाय अपुष्पफलदाभ्याम् अपुष्पफलदेभ्यः
पञ्चमीअपुष्पफलदात् अपुष्पफलदाभ्याम् अपुष्पफलदेभ्यः
षष्ठीअपुष्पफलदस्य अपुष्पफलदयोः अपुष्पफलदानाम्
सप्तमीअपुष्पफलदे अपुष्पफलदयोः अपुष्पफलदेषु

समास अपुष्पफलद

अव्यय ॰अपुष्पफलदम् ॰अपुष्पफलदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria