Declension table of ?apravadat

Deva

MasculineSingularDualPlural
Nominativeapravadan apravadantau apravadantaḥ
Vocativeapravadan apravadantau apravadantaḥ
Accusativeapravadantam apravadantau apravadataḥ
Instrumentalapravadatā apravadadbhyām apravadadbhiḥ
Dativeapravadate apravadadbhyām apravadadbhyaḥ
Ablativeapravadataḥ apravadadbhyām apravadadbhyaḥ
Genitiveapravadataḥ apravadatoḥ apravadatām
Locativeapravadati apravadatoḥ apravadatsu

Compound apravadat -

Adverb -apravadantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria