सुबन्तावली ?अप्रवदत्

Roma

पुमान्एकद्विबहु
प्रथमाअप्रवदन् अप्रवदन्तौ अप्रवदन्तः
सम्बोधनम्अप्रवदन् अप्रवदन्तौ अप्रवदन्तः
द्वितीयाअप्रवदन्तम् अप्रवदन्तौ अप्रवदतः
तृतीयाअप्रवदता अप्रवदद्भ्याम् अप्रवदद्भिः
चतुर्थीअप्रवदते अप्रवदद्भ्याम् अप्रवदद्भ्यः
पञ्चमीअप्रवदतः अप्रवदद्भ्याम् अप्रवदद्भ्यः
षष्ठीअप्रवदतः अप्रवदतोः अप्रवदताम्
सप्तमीअप्रवदति अप्रवदतोः अप्रवदत्सु

समास अप्रवदत्

अव्यय ॰अप्रवदन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria