Declension table of ?apratirūpakathā

Deva

FeminineSingularDualPlural
Nominativeapratirūpakathā apratirūpakathe apratirūpakathāḥ
Vocativeapratirūpakathe apratirūpakathe apratirūpakathāḥ
Accusativeapratirūpakathām apratirūpakathe apratirūpakathāḥ
Instrumentalapratirūpakathayā apratirūpakathābhyām apratirūpakathābhiḥ
Dativeapratirūpakathāyai apratirūpakathābhyām apratirūpakathābhyaḥ
Ablativeapratirūpakathāyāḥ apratirūpakathābhyām apratirūpakathābhyaḥ
Genitiveapratirūpakathāyāḥ apratirūpakathayoḥ apratirūpakathānām
Locativeapratirūpakathāyām apratirūpakathayoḥ apratirūpakathāsu

Adverb -apratirūpakatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria