सुबन्तावली ?अप्रतिरूपकथा

Roma

स्त्रीएकद्विबहु
प्रथमाअप्रतिरूपकथा अप्रतिरूपकथे अप्रतिरूपकथाः
सम्बोधनम्अप्रतिरूपकथे अप्रतिरूपकथे अप्रतिरूपकथाः
द्वितीयाअप्रतिरूपकथाम् अप्रतिरूपकथे अप्रतिरूपकथाः
तृतीयाअप्रतिरूपकथया अप्रतिरूपकथाभ्याम् अप्रतिरूपकथाभिः
चतुर्थीअप्रतिरूपकथायै अप्रतिरूपकथाभ्याम् अप्रतिरूपकथाभ्यः
पञ्चमीअप्रतिरूपकथायाः अप्रतिरूपकथाभ्याम् अप्रतिरूपकथाभ्यः
षष्ठीअप्रतिरूपकथायाः अप्रतिरूपकथयोः अप्रतिरूपकथानाम्
सप्तमीअप्रतिरूपकथायाम् अप्रतिरूपकथयोः अप्रतिरूपकथासु

अव्यय ॰अप्रतिरूपकथम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria