Declension table of ?apratihataraśmirāgaprabha

Deva

MasculineSingularDualPlural
Nominativeapratihataraśmirāgaprabhaḥ apratihataraśmirāgaprabhau apratihataraśmirāgaprabhāḥ
Vocativeapratihataraśmirāgaprabha apratihataraśmirāgaprabhau apratihataraśmirāgaprabhāḥ
Accusativeapratihataraśmirāgaprabham apratihataraśmirāgaprabhau apratihataraśmirāgaprabhān
Instrumentalapratihataraśmirāgaprabheṇa apratihataraśmirāgaprabhābhyām apratihataraśmirāgaprabhaiḥ apratihataraśmirāgaprabhebhiḥ
Dativeapratihataraśmirāgaprabhāya apratihataraśmirāgaprabhābhyām apratihataraśmirāgaprabhebhyaḥ
Ablativeapratihataraśmirāgaprabhāt apratihataraśmirāgaprabhābhyām apratihataraśmirāgaprabhebhyaḥ
Genitiveapratihataraśmirāgaprabhasya apratihataraśmirāgaprabhayoḥ apratihataraśmirāgaprabhāṇām
Locativeapratihataraśmirāgaprabhe apratihataraśmirāgaprabhayoḥ apratihataraśmirāgaprabheṣu

Compound apratihataraśmirāgaprabha -

Adverb -apratihataraśmirāgaprabham -apratihataraśmirāgaprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria