सुबन्तावली ?अप्रतिहतरश्मिरागप्रभ

Roma

पुमान्एकद्विबहु
प्रथमाअप्रतिहतरश्मिरागप्रभः अप्रतिहतरश्मिरागप्रभौ अप्रतिहतरश्मिरागप्रभाः
सम्बोधनम्अप्रतिहतरश्मिरागप्रभ अप्रतिहतरश्मिरागप्रभौ अप्रतिहतरश्मिरागप्रभाः
द्वितीयाअप्रतिहतरश्मिरागप्रभम् अप्रतिहतरश्मिरागप्रभौ अप्रतिहतरश्मिरागप्रभान्
तृतीयाअप्रतिहतरश्मिरागप्रभेण अप्रतिहतरश्मिरागप्रभाभ्याम् अप्रतिहतरश्मिरागप्रभैः अप्रतिहतरश्मिरागप्रभेभिः
चतुर्थीअप्रतिहतरश्मिरागप्रभाय अप्रतिहतरश्मिरागप्रभाभ्याम् अप्रतिहतरश्मिरागप्रभेभ्यः
पञ्चमीअप्रतिहतरश्मिरागप्रभात् अप्रतिहतरश्मिरागप्रभाभ्याम् अप्रतिहतरश्मिरागप्रभेभ्यः
षष्ठीअप्रतिहतरश्मिरागप्रभस्य अप्रतिहतरश्मिरागप्रभयोः अप्रतिहतरश्मिरागप्रभाणाम्
सप्तमीअप्रतिहतरश्मिरागप्रभे अप्रतिहतरश्मिरागप्रभयोः अप्रतिहतरश्मिरागप्रभेषु

समास अप्रतिहतरश्मिरागप्रभ

अव्यय ॰अप्रतिहतरश्मिरागप्रभम् ॰अप्रतिहतरश्मिरागप्रभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria