Declension table of ?apratidhṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeapratidhṛṣṭaḥ apratidhṛṣṭau apratidhṛṣṭāḥ
Vocativeapratidhṛṣṭa apratidhṛṣṭau apratidhṛṣṭāḥ
Accusativeapratidhṛṣṭam apratidhṛṣṭau apratidhṛṣṭān
Instrumentalapratidhṛṣṭena apratidhṛṣṭābhyām apratidhṛṣṭaiḥ apratidhṛṣṭebhiḥ
Dativeapratidhṛṣṭāya apratidhṛṣṭābhyām apratidhṛṣṭebhyaḥ
Ablativeapratidhṛṣṭāt apratidhṛṣṭābhyām apratidhṛṣṭebhyaḥ
Genitiveapratidhṛṣṭasya apratidhṛṣṭayoḥ apratidhṛṣṭānām
Locativeapratidhṛṣṭe apratidhṛṣṭayoḥ apratidhṛṣṭeṣu

Compound apratidhṛṣṭa -

Adverb -apratidhṛṣṭam -apratidhṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria