सुबन्तावली ?अप्रतिधृष्ट

Roma

पुमान्एकद्विबहु
प्रथमाअप्रतिधृष्टः अप्रतिधृष्टौ अप्रतिधृष्टाः
सम्बोधनम्अप्रतिधृष्ट अप्रतिधृष्टौ अप्रतिधृष्टाः
द्वितीयाअप्रतिधृष्टम् अप्रतिधृष्टौ अप्रतिधृष्टान्
तृतीयाअप्रतिधृष्टेन अप्रतिधृष्टाभ्याम् अप्रतिधृष्टैः अप्रतिधृष्टेभिः
चतुर्थीअप्रतिधृष्टाय अप्रतिधृष्टाभ्याम् अप्रतिधृष्टेभ्यः
पञ्चमीअप्रतिधृष्टात् अप्रतिधृष्टाभ्याम् अप्रतिधृष्टेभ्यः
षष्ठीअप्रतिधृष्टस्य अप्रतिधृष्टयोः अप्रतिधृष्टानाम्
सप्तमीअप्रतिधृष्टे अप्रतिधृष्टयोः अप्रतिधृष्टेषु

समास अप्रतिधृष्ट

अव्यय ॰अप्रतिधृष्टम् ॰अप्रतिधृष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria