Declension table of ?apratibruvat

Deva

MasculineSingularDualPlural
Nominativeapratibruvān apratibruvantau apratibruvantaḥ
Vocativeapratibruvan apratibruvantau apratibruvantaḥ
Accusativeapratibruvantam apratibruvantau apratibruvataḥ
Instrumentalapratibruvatā apratibruvadbhyām apratibruvadbhiḥ
Dativeapratibruvate apratibruvadbhyām apratibruvadbhyaḥ
Ablativeapratibruvataḥ apratibruvadbhyām apratibruvadbhyaḥ
Genitiveapratibruvataḥ apratibruvatoḥ apratibruvatām
Locativeapratibruvati apratibruvatoḥ apratibruvatsu

Compound apratibruvat -

Adverb -apratibruvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria