सुबन्तावली ?अप्रतिब्रुवत्

Roma

पुमान्एकद्विबहु
प्रथमाअप्रतिब्रुवान् अप्रतिब्रुवन्तौ अप्रतिब्रुवन्तः
सम्बोधनम्अप्रतिब्रुवन् अप्रतिब्रुवन्तौ अप्रतिब्रुवन्तः
द्वितीयाअप्रतिब्रुवन्तम् अप्रतिब्रुवन्तौ अप्रतिब्रुवतः
तृतीयाअप्रतिब्रुवता अप्रतिब्रुवद्भ्याम् अप्रतिब्रुवद्भिः
चतुर्थीअप्रतिब्रुवते अप्रतिब्रुवद्भ्याम् अप्रतिब्रुवद्भ्यः
पञ्चमीअप्रतिब्रुवतः अप्रतिब्रुवद्भ्याम् अप्रतिब्रुवद्भ्यः
षष्ठीअप्रतिब्रुवतः अप्रतिब्रुवतोः अप्रतिब्रुवताम्
सप्तमीअप्रतिब्रुवति अप्रतिब्रुवतोः अप्रतिब्रुवत्सु

समास अप्रतिब्रुवत्

अव्यय ॰अप्रतिब्रुवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria