Declension table of ?aprameyānubhāva

Deva

MasculineSingularDualPlural
Nominativeaprameyānubhāvaḥ aprameyānubhāvau aprameyānubhāvāḥ
Vocativeaprameyānubhāva aprameyānubhāvau aprameyānubhāvāḥ
Accusativeaprameyānubhāvam aprameyānubhāvau aprameyānubhāvān
Instrumentalaprameyānubhāvena aprameyānubhāvābhyām aprameyānubhāvaiḥ aprameyānubhāvebhiḥ
Dativeaprameyānubhāvāya aprameyānubhāvābhyām aprameyānubhāvebhyaḥ
Ablativeaprameyānubhāvāt aprameyānubhāvābhyām aprameyānubhāvebhyaḥ
Genitiveaprameyānubhāvasya aprameyānubhāvayoḥ aprameyānubhāvānām
Locativeaprameyānubhāve aprameyānubhāvayoḥ aprameyānubhāveṣu

Compound aprameyānubhāva -

Adverb -aprameyānubhāvam -aprameyānubhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria