सुबन्तावली ?अप्रमेयानुभाव

Roma

पुमान्एकद्विबहु
प्रथमाअप्रमेयानुभावः अप्रमेयानुभावौ अप्रमेयानुभावाः
सम्बोधनम्अप्रमेयानुभाव अप्रमेयानुभावौ अप्रमेयानुभावाः
द्वितीयाअप्रमेयानुभावम् अप्रमेयानुभावौ अप्रमेयानुभावान्
तृतीयाअप्रमेयानुभावेन अप्रमेयानुभावाभ्याम् अप्रमेयानुभावैः अप्रमेयानुभावेभिः
चतुर्थीअप्रमेयानुभावाय अप्रमेयानुभावाभ्याम् अप्रमेयानुभावेभ्यः
पञ्चमीअप्रमेयानुभावात् अप्रमेयानुभावाभ्याम् अप्रमेयानुभावेभ्यः
षष्ठीअप्रमेयानुभावस्य अप्रमेयानुभावयोः अप्रमेयानुभावानाम्
सप्तमीअप्रमेयानुभावे अप्रमेयानुभावयोः अप्रमेयानुभावेषु

समास अप्रमेयानुभाव

अव्यय ॰अप्रमेयानुभावम् ॰अप्रमेयानुभावात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria