Declension table of ?aprajajñi

Deva

MasculineSingularDualPlural
Nominativeaprajajñiḥ aprajajñī aprajajñayaḥ
Vocativeaprajajñe aprajajñī aprajajñayaḥ
Accusativeaprajajñim aprajajñī aprajajñīn
Instrumentalaprajajñinā aprajajñibhyām aprajajñibhiḥ
Dativeaprajajñaye aprajajñibhyām aprajajñibhyaḥ
Ablativeaprajajñeḥ aprajajñibhyām aprajajñibhyaḥ
Genitiveaprajajñeḥ aprajajñyoḥ aprajajñīnām
Locativeaprajajñau aprajajñyoḥ aprajajñiṣu

Compound aprajajñi -

Adverb -aprajajñi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria