सुबन्तावली ?अप्रजज्ञि

Roma

पुमान्एकद्विबहु
प्रथमाअप्रजज्ञिः अप्रजज्ञी अप्रजज्ञयः
सम्बोधनम्अप्रजज्ञे अप्रजज्ञी अप्रजज्ञयः
द्वितीयाअप्रजज्ञिम् अप्रजज्ञी अप्रजज्ञीन्
तृतीयाअप्रजज्ञिना अप्रजज्ञिभ्याम् अप्रजज्ञिभिः
चतुर्थीअप्रजज्ञये अप्रजज्ञिभ्याम् अप्रजज्ञिभ्यः
पञ्चमीअप्रजज्ञेः अप्रजज्ञिभ्याम् अप्रजज्ञिभ्यः
षष्ठीअप्रजज्ञेः अप्रजज्ञ्योः अप्रजज्ञीनाम्
सप्तमीअप्रजज्ञौ अप्रजज्ञ्योः अप्रजज्ञिषु

समास अप्रजज्ञि

अव्यय ॰अप्रजज्ञि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria