Declension table of ?aprāptavikalpa

Deva

MasculineSingularDualPlural
Nominativeaprāptavikalpaḥ aprāptavikalpau aprāptavikalpāḥ
Vocativeaprāptavikalpa aprāptavikalpau aprāptavikalpāḥ
Accusativeaprāptavikalpam aprāptavikalpau aprāptavikalpān
Instrumentalaprāptavikalpena aprāptavikalpābhyām aprāptavikalpaiḥ aprāptavikalpebhiḥ
Dativeaprāptavikalpāya aprāptavikalpābhyām aprāptavikalpebhyaḥ
Ablativeaprāptavikalpāt aprāptavikalpābhyām aprāptavikalpebhyaḥ
Genitiveaprāptavikalpasya aprāptavikalpayoḥ aprāptavikalpānām
Locativeaprāptavikalpe aprāptavikalpayoḥ aprāptavikalpeṣu

Compound aprāptavikalpa -

Adverb -aprāptavikalpam -aprāptavikalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria