सुबन्तावली ?अप्राप्तविकल्प

Roma

पुमान्एकद्विबहु
प्रथमाअप्राप्तविकल्पः अप्राप्तविकल्पौ अप्राप्तविकल्पाः
सम्बोधनम्अप्राप्तविकल्प अप्राप्तविकल्पौ अप्राप्तविकल्पाः
द्वितीयाअप्राप्तविकल्पम् अप्राप्तविकल्पौ अप्राप्तविकल्पान्
तृतीयाअप्राप्तविकल्पेन अप्राप्तविकल्पाभ्याम् अप्राप्तविकल्पैः अप्राप्तविकल्पेभिः
चतुर्थीअप्राप्तविकल्पाय अप्राप्तविकल्पाभ्याम् अप्राप्तविकल्पेभ्यः
पञ्चमीअप्राप्तविकल्पात् अप्राप्तविकल्पाभ्याम् अप्राप्तविकल्पेभ्यः
षष्ठीअप्राप्तविकल्पस्य अप्राप्तविकल्पयोः अप्राप्तविकल्पानाम्
सप्तमीअप्राप्तविकल्पे अप्राप्तविकल्पयोः अप्राप्तविकल्पेषु

समास अप्राप्तविकल्प

अव्यय ॰अप्राप्तविकल्पम् ॰अप्राप्तविकल्पात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria