Declension table of ?aporṇavana

Deva

NeuterSingularDualPlural
Nominativeaporṇavanam aporṇavane aporṇavanāni
Vocativeaporṇavana aporṇavane aporṇavanāni
Accusativeaporṇavanam aporṇavane aporṇavanāni
Instrumentalaporṇavanena aporṇavanābhyām aporṇavanaiḥ
Dativeaporṇavanāya aporṇavanābhyām aporṇavanebhyaḥ
Ablativeaporṇavanāt aporṇavanābhyām aporṇavanebhyaḥ
Genitiveaporṇavanasya aporṇavanayoḥ aporṇavanānām
Locativeaporṇavane aporṇavanayoḥ aporṇavaneṣu

Compound aporṇavana -

Adverb -aporṇavanam -aporṇavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria