सुबन्तावली ?अपोर्णवन

Roma

नपुंसकम्एकद्विबहु
प्रथमाअपोर्णवनम् अपोर्णवने अपोर्णवनानि
सम्बोधनम्अपोर्णवन अपोर्णवने अपोर्णवनानि
द्वितीयाअपोर्णवनम् अपोर्णवने अपोर्णवनानि
तृतीयाअपोर्णवनेन अपोर्णवनाभ्याम् अपोर्णवनैः
चतुर्थीअपोर्णवनाय अपोर्णवनाभ्याम् अपोर्णवनेभ्यः
पञ्चमीअपोर्णवनात् अपोर्णवनाभ्याम् अपोर्णवनेभ्यः
षष्ठीअपोर्णवनस्य अपोर्णवनयोः अपोर्णवनानाम्
सप्तमीअपोर्णवने अपोर्णवनयोः अपोर्णवनेषु

समास अपोर्णवन

अव्यय ॰अपोर्णवनम् ॰अपोर्णवनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria