Declension table of ?aphalakāṅkṣin

Deva

NeuterSingularDualPlural
Nominativeaphalakāṅkṣi aphalakāṅkṣiṇī aphalakāṅkṣīṇi
Vocativeaphalakāṅkṣin aphalakāṅkṣi aphalakāṅkṣiṇī aphalakāṅkṣīṇi
Accusativeaphalakāṅkṣi aphalakāṅkṣiṇī aphalakāṅkṣīṇi
Instrumentalaphalakāṅkṣiṇā aphalakāṅkṣibhyām aphalakāṅkṣibhiḥ
Dativeaphalakāṅkṣiṇe aphalakāṅkṣibhyām aphalakāṅkṣibhyaḥ
Ablativeaphalakāṅkṣiṇaḥ aphalakāṅkṣibhyām aphalakāṅkṣibhyaḥ
Genitiveaphalakāṅkṣiṇaḥ aphalakāṅkṣiṇoḥ aphalakāṅkṣiṇām
Locativeaphalakāṅkṣiṇi aphalakāṅkṣiṇoḥ aphalakāṅkṣiṣu

Compound aphalakāṅkṣi -

Adverb -aphalakāṅkṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria