सुबन्तावली ?अफलकाङ्क्षिन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअफलकाङ्क्षि अफलकाङ्क्षिणी अफलकाङ्क्षीणि
सम्बोधनम्अफलकाङ्क्षिन् अफलकाङ्क्षि अफलकाङ्क्षिणी अफलकाङ्क्षीणि
द्वितीयाअफलकाङ्क्षि अफलकाङ्क्षिणी अफलकाङ्क्षीणि
तृतीयाअफलकाङ्क्षिणा अफलकाङ्क्षिभ्याम् अफलकाङ्क्षिभिः
चतुर्थीअफलकाङ्क्षिणे अफलकाङ्क्षिभ्याम् अफलकाङ्क्षिभ्यः
पञ्चमीअफलकाङ्क्षिणः अफलकाङ्क्षिभ्याम् अफलकाङ्क्षिभ्यः
षष्ठीअफलकाङ्क्षिणः अफलकाङ्क्षिणोः अफलकाङ्क्षिणाम्
सप्तमीअफलकाङ्क्षिणि अफलकाङ्क्षिणोः अफलकाङ्क्षिषु

समास अफलकाङ्क्षि

अव्यय ॰अफलकाङ्क्षि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria