Declension table of ?apañcayajña

Deva

MasculineSingularDualPlural
Nominativeapañcayajñaḥ apañcayajñau apañcayajñāḥ
Vocativeapañcayajña apañcayajñau apañcayajñāḥ
Accusativeapañcayajñam apañcayajñau apañcayajñān
Instrumentalapañcayajñena apañcayajñābhyām apañcayajñaiḥ apañcayajñebhiḥ
Dativeapañcayajñāya apañcayajñābhyām apañcayajñebhyaḥ
Ablativeapañcayajñāt apañcayajñābhyām apañcayajñebhyaḥ
Genitiveapañcayajñasya apañcayajñayoḥ apañcayajñānām
Locativeapañcayajñe apañcayajñayoḥ apañcayajñeṣu

Compound apañcayajña -

Adverb -apañcayajñam -apañcayajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria