सुबन्तावली ?अपञ्चयज्ञ

Roma

पुमान्एकद्विबहु
प्रथमाअपञ्चयज्ञः अपञ्चयज्ञौ अपञ्चयज्ञाः
सम्बोधनम्अपञ्चयज्ञ अपञ्चयज्ञौ अपञ्चयज्ञाः
द्वितीयाअपञ्चयज्ञम् अपञ्चयज्ञौ अपञ्चयज्ञान्
तृतीयाअपञ्चयज्ञेन अपञ्चयज्ञाभ्याम् अपञ्चयज्ञैः अपञ्चयज्ञेभिः
चतुर्थीअपञ्चयज्ञाय अपञ्चयज्ञाभ्याम् अपञ्चयज्ञेभ्यः
पञ्चमीअपञ्चयज्ञात् अपञ्चयज्ञाभ्याम् अपञ्चयज्ञेभ्यः
षष्ठीअपञ्चयज्ञस्य अपञ्चयज्ञयोः अपञ्चयज्ञानाम्
सप्तमीअपञ्चयज्ञे अपञ्चयज्ञयोः अपञ्चयज्ञेषु

समास अपञ्चयज्ञ

अव्यय ॰अपञ्चयज्ञम् ॰अपञ्चयज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria