Declension table of ?apavikṣata

Deva

MasculineSingularDualPlural
Nominativeapavikṣataḥ apavikṣatau apavikṣatāḥ
Vocativeapavikṣata apavikṣatau apavikṣatāḥ
Accusativeapavikṣatam apavikṣatau apavikṣatān
Instrumentalapavikṣatena apavikṣatābhyām apavikṣataiḥ apavikṣatebhiḥ
Dativeapavikṣatāya apavikṣatābhyām apavikṣatebhyaḥ
Ablativeapavikṣatāt apavikṣatābhyām apavikṣatebhyaḥ
Genitiveapavikṣatasya apavikṣatayoḥ apavikṣatānām
Locativeapavikṣate apavikṣatayoḥ apavikṣateṣu

Compound apavikṣata -

Adverb -apavikṣatam -apavikṣatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria