सुबन्तावली ?अपविक्षत

Roma

पुमान्एकद्विबहु
प्रथमाअपविक्षतः अपविक्षतौ अपविक्षताः
सम्बोधनम्अपविक्षत अपविक्षतौ अपविक्षताः
द्वितीयाअपविक्षतम् अपविक्षतौ अपविक्षतान्
तृतीयाअपविक्षतेन अपविक्षताभ्याम् अपविक्षतैः अपविक्षतेभिः
चतुर्थीअपविक्षताय अपविक्षताभ्याम् अपविक्षतेभ्यः
पञ्चमीअपविक्षतात् अपविक्षताभ्याम् अपविक्षतेभ्यः
षष्ठीअपविक्षतस्य अपविक्षतयोः अपविक्षतानाम्
सप्तमीअपविक्षते अपविक्षतयोः अपविक्षतेषु

समास अपविक्षत

अव्यय ॰अपविक्षतम् ॰अपविक्षतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria