Declension table of ?apatyavat

Deva

NeuterSingularDualPlural
Nominativeapatyavat apatyavantī apatyavatī apatyavanti
Vocativeapatyavat apatyavantī apatyavatī apatyavanti
Accusativeapatyavat apatyavantī apatyavatī apatyavanti
Instrumentalapatyavatā apatyavadbhyām apatyavadbhiḥ
Dativeapatyavate apatyavadbhyām apatyavadbhyaḥ
Ablativeapatyavataḥ apatyavadbhyām apatyavadbhyaḥ
Genitiveapatyavataḥ apatyavatoḥ apatyavatām
Locativeapatyavati apatyavatoḥ apatyavatsu

Adverb -apatyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria