सुबन्तावली ?अपत्यवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअपत्यवत् अपत्यवन्ती अपत्यवती अपत्यवन्ति
सम्बोधनम्अपत्यवत् अपत्यवन्ती अपत्यवती अपत्यवन्ति
द्वितीयाअपत्यवत् अपत्यवन्ती अपत्यवती अपत्यवन्ति
तृतीयाअपत्यवता अपत्यवद्भ्याम् अपत्यवद्भिः
चतुर्थीअपत्यवते अपत्यवद्भ्याम् अपत्यवद्भ्यः
पञ्चमीअपत्यवतः अपत्यवद्भ्याम् अपत्यवद्भ्यः
षष्ठीअपत्यवतः अपत्यवतोः अपत्यवताम्
सप्तमीअपत्यवति अपत्यवतोः अपत्यवत्सु

अव्यय ॰अपत्यवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria