Declension table of ?apatyavat

Deva

MasculineSingularDualPlural
Nominativeapatyavān apatyavantau apatyavantaḥ
Vocativeapatyavan apatyavantau apatyavantaḥ
Accusativeapatyavantam apatyavantau apatyavataḥ
Instrumentalapatyavatā apatyavadbhyām apatyavadbhiḥ
Dativeapatyavate apatyavadbhyām apatyavadbhyaḥ
Ablativeapatyavataḥ apatyavadbhyām apatyavadbhyaḥ
Genitiveapatyavataḥ apatyavatoḥ apatyavatām
Locativeapatyavati apatyavatoḥ apatyavatsu

Compound apatyavat -

Adverb -apatyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria