सुबन्तावली ?अपत्यवत्

Roma

पुमान्एकद्विबहु
प्रथमाअपत्यवान् अपत्यवन्तौ अपत्यवन्तः
सम्बोधनम्अपत्यवन् अपत्यवन्तौ अपत्यवन्तः
द्वितीयाअपत्यवन्तम् अपत्यवन्तौ अपत्यवतः
तृतीयाअपत्यवता अपत्यवद्भ्याम् अपत्यवद्भिः
चतुर्थीअपत्यवते अपत्यवद्भ्याम् अपत्यवद्भ्यः
पञ्चमीअपत्यवतः अपत्यवद्भ्याम् अपत्यवद्भ्यः
षष्ठीअपत्यवतः अपत्यवतोः अपत्यवताम्
सप्तमीअपत्यवति अपत्यवतोः अपत्यवत्सु

समास अपत्यवत्

अव्यय ॰अपत्यवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria