Declension table of ?apatuṣāratāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | apatuṣāratā | apatuṣārate | apatuṣāratāḥ |
Vocative | apatuṣārate | apatuṣārate | apatuṣāratāḥ |
Accusative | apatuṣāratām | apatuṣārate | apatuṣāratāḥ |
Instrumental | apatuṣāratayā | apatuṣāratābhyām | apatuṣāratābhiḥ |
Dative | apatuṣāratāyai | apatuṣāratābhyām | apatuṣāratābhyaḥ |
Ablative | apatuṣāratāyāḥ | apatuṣāratābhyām | apatuṣāratābhyaḥ |
Genitive | apatuṣāratāyāḥ | apatuṣāratayoḥ | apatuṣāratānām |
Locative | apatuṣāratāyām | apatuṣāratayoḥ | apatuṣāratāsu |