सुबन्तावली ?अपतुषारता

Roma

स्त्रीएकद्विबहु
प्रथमाअपतुषारता अपतुषारते अपतुषारताः
सम्बोधनम्अपतुषारते अपतुषारते अपतुषारताः
द्वितीयाअपतुषारताम् अपतुषारते अपतुषारताः
तृतीयाअपतुषारतया अपतुषारताभ्याम् अपतुषारताभिः
चतुर्थीअपतुषारतायै अपतुषारताभ्याम् अपतुषारताभ्यः
पञ्चमीअपतुषारतायाः अपतुषारताभ्याम् अपतुषारताभ्यः
षष्ठीअपतुषारतायाः अपतुषारतयोः अपतुषारतानाम्
सप्तमीअपतुषारतायाम् अपतुषारतयोः अपतुषारतासु

अव्यय ॰अपतुषारतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria