Declension table of ?apati

Deva

MasculineSingularDualPlural
Nominativeapatiḥ apatī apatayaḥ
Vocativeapate apatī apatayaḥ
Accusativeapatim apatī apatīn
Instrumentalapatinā apatibhyām apatibhiḥ
Dativeapataye apatibhyām apatibhyaḥ
Ablativeapateḥ apatibhyām apatibhyaḥ
Genitiveapateḥ apatyoḥ apatīnām
Locativeapatau apatyoḥ apatiṣu

Compound apati -

Adverb -apati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria