सुबन्तावली ?अपति

Roma

पुमान्एकद्विबहु
प्रथमाअपतिः अपती अपतयः
सम्बोधनम्अपते अपती अपतयः
द्वितीयाअपतिम् अपती अपतीन्
तृतीयाअपतिना अपतिभ्याम् अपतिभिः
चतुर्थीअपतये अपतिभ्याम् अपतिभ्यः
पञ्चमीअपतेः अपतिभ्याम् अपतिभ्यः
षष्ठीअपतेः अपत्योः अपतीनाम्
सप्तमीअपतौ अपत्योः अपतिषु

समास अपति

अव्यय ॰अपति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria