Declension table of ?apastana

Deva

MasculineSingularDualPlural
Nominativeapastanaḥ apastanau apastanāḥ
Vocativeapastana apastanau apastanāḥ
Accusativeapastanam apastanau apastanān
Instrumentalapastanena apastanābhyām apastanaiḥ apastanebhiḥ
Dativeapastanāya apastanābhyām apastanebhyaḥ
Ablativeapastanāt apastanābhyām apastanebhyaḥ
Genitiveapastanasya apastanayoḥ apastanānām
Locativeapastane apastanayoḥ apastaneṣu

Compound apastana -

Adverb -apastanam -apastanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria