सुबन्तावली ?अपस्तन

Roma

पुमान्एकद्विबहु
प्रथमाअपस्तनः अपस्तनौ अपस्तनाः
सम्बोधनम्अपस्तन अपस्तनौ अपस्तनाः
द्वितीयाअपस्तनम् अपस्तनौ अपस्तनान्
तृतीयाअपस्तनेन अपस्तनाभ्याम् अपस्तनैः अपस्तनेभिः
चतुर्थीअपस्तनाय अपस्तनाभ्याम् अपस्तनेभ्यः
पञ्चमीअपस्तनात् अपस्तनाभ्याम् अपस्तनेभ्यः
षष्ठीअपस्तनस्य अपस्तनयोः अपस्तनानाम्
सप्तमीअपस्तने अपस्तनयोः अपस्तनेषु

समास अपस्तन

अव्यय ॰अपस्तनम् ॰अपस्तनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria