Declension table of ?aparvaka

Deva

MasculineSingularDualPlural
Nominativeaparvakaḥ aparvakau aparvakāḥ
Vocativeaparvaka aparvakau aparvakāḥ
Accusativeaparvakam aparvakau aparvakān
Instrumentalaparvakeṇa aparvakābhyām aparvakaiḥ aparvakebhiḥ
Dativeaparvakāya aparvakābhyām aparvakebhyaḥ
Ablativeaparvakāt aparvakābhyām aparvakebhyaḥ
Genitiveaparvakasya aparvakayoḥ aparvakāṇām
Locativeaparvake aparvakayoḥ aparvakeṣu

Compound aparvaka -

Adverb -aparvakam -aparvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria