सुबन्तावली ?अपर्वक

Roma

पुमान्एकद्विबहु
प्रथमाअपर्वकः अपर्वकौ अपर्वकाः
सम्बोधनम्अपर्वक अपर्वकौ अपर्वकाः
द्वितीयाअपर्वकम् अपर्वकौ अपर्वकान्
तृतीयाअपर्वकेण अपर्वकाभ्याम् अपर्वकैः अपर्वकेभिः
चतुर्थीअपर्वकाय अपर्वकाभ्याम् अपर्वकेभ्यः
पञ्चमीअपर्वकात् अपर्वकाभ्याम् अपर्वकेभ्यः
षष्ठीअपर्वकस्य अपर्वकयोः अपर्वकाणाम्
सप्तमीअपर्वके अपर्वकयोः अपर्वकेषु

समास अपर्वक

अव्यय ॰अपर्वकम् ॰अपर्वकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria