Declension table of ?aparata

Deva

NeuterSingularDualPlural
Nominativeaparatam aparate aparatāni
Vocativeaparata aparate aparatāni
Accusativeaparatam aparate aparatāni
Instrumentalaparatena aparatābhyām aparataiḥ
Dativeaparatāya aparatābhyām aparatebhyaḥ
Ablativeaparatāt aparatābhyām aparatebhyaḥ
Genitiveaparatasya aparatayoḥ aparatānām
Locativeaparate aparatayoḥ aparateṣu

Compound aparata -

Adverb -aparatam -aparatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria