सुबन्तावली ?अपरत

Roma

नपुंसकम्एकद्विबहु
प्रथमाअपरतम् अपरते अपरतानि
सम्बोधनम्अपरत अपरते अपरतानि
द्वितीयाअपरतम् अपरते अपरतानि
तृतीयाअपरतेन अपरताभ्याम् अपरतैः
चतुर्थीअपरताय अपरताभ्याम् अपरतेभ्यः
पञ्चमीअपरतात् अपरताभ्याम् अपरतेभ्यः
षष्ठीअपरतस्य अपरतयोः अपरतानाम्
सप्तमीअपरते अपरतयोः अपरतेषु

समास अपरत

अव्यय ॰अपरतम् ॰अपरतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria