Declension table of ?aparasvastika

Deva

NeuterSingularDualPlural
Nominativeaparasvastikam aparasvastike aparasvastikāni
Vocativeaparasvastika aparasvastike aparasvastikāni
Accusativeaparasvastikam aparasvastike aparasvastikāni
Instrumentalaparasvastikena aparasvastikābhyām aparasvastikaiḥ
Dativeaparasvastikāya aparasvastikābhyām aparasvastikebhyaḥ
Ablativeaparasvastikāt aparasvastikābhyām aparasvastikebhyaḥ
Genitiveaparasvastikasya aparasvastikayoḥ aparasvastikānām
Locativeaparasvastike aparasvastikayoḥ aparasvastikeṣu

Compound aparasvastika -

Adverb -aparasvastikam -aparasvastikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria