सुबन्तावली ?अपरस्वस्तिक

Roma

नपुंसकम्एकद्विबहु
प्रथमाअपरस्वस्तिकम् अपरस्वस्तिके अपरस्वस्तिकानि
सम्बोधनम्अपरस्वस्तिक अपरस्वस्तिके अपरस्वस्तिकानि
द्वितीयाअपरस्वस्तिकम् अपरस्वस्तिके अपरस्वस्तिकानि
तृतीयाअपरस्वस्तिकेन अपरस्वस्तिकाभ्याम् अपरस्वस्तिकैः
चतुर्थीअपरस्वस्तिकाय अपरस्वस्तिकाभ्याम् अपरस्वस्तिकेभ्यः
पञ्चमीअपरस्वस्तिकात् अपरस्वस्तिकाभ्याम् अपरस्वस्तिकेभ्यः
षष्ठीअपरस्वस्तिकस्य अपरस्वस्तिकयोः अपरस्वस्तिकानाम्
सप्तमीअपरस्वस्तिके अपरस्वस्तिकयोः अपरस्वस्तिकेषु

समास अपरस्वस्तिक

अव्यय ॰अपरस्वस्तिकम् ॰अपरस्वस्तिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria