Declension table of ?aparanidāgha

Deva

MasculineSingularDualPlural
Nominativeaparanidāghaḥ aparanidāghau aparanidāghāḥ
Vocativeaparanidāgha aparanidāghau aparanidāghāḥ
Accusativeaparanidāgham aparanidāghau aparanidāghān
Instrumentalaparanidāghena aparanidāghābhyām aparanidāghaiḥ aparanidāghebhiḥ
Dativeaparanidāghāya aparanidāghābhyām aparanidāghebhyaḥ
Ablativeaparanidāghāt aparanidāghābhyām aparanidāghebhyaḥ
Genitiveaparanidāghasya aparanidāghayoḥ aparanidāghānām
Locativeaparanidāghe aparanidāghayoḥ aparanidāgheṣu

Compound aparanidāgha -

Adverb -aparanidāgham -aparanidāghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria