सुबन्तावली ?अपरनिदाघ

Roma

पुमान्एकद्विबहु
प्रथमाअपरनिदाघः अपरनिदाघौ अपरनिदाघाः
सम्बोधनम्अपरनिदाघ अपरनिदाघौ अपरनिदाघाः
द्वितीयाअपरनिदाघम् अपरनिदाघौ अपरनिदाघान्
तृतीयाअपरनिदाघेन अपरनिदाघाभ्याम् अपरनिदाघैः अपरनिदाघेभिः
चतुर्थीअपरनिदाघाय अपरनिदाघाभ्याम् अपरनिदाघेभ्यः
पञ्चमीअपरनिदाघात् अपरनिदाघाभ्याम् अपरनिदाघेभ्यः
षष्ठीअपरनिदाघस्य अपरनिदाघयोः अपरनिदाघानाम्
सप्तमीअपरनिदाघे अपरनिदाघयोः अपरनिदाघेषु

समास अपरनिदाघ

अव्यय ॰अपरनिदाघम् ॰अपरनिदाघात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria