Declension table of ?aparaja

Deva

MasculineSingularDualPlural
Nominativeaparajaḥ aparajau aparajāḥ
Vocativeaparaja aparajau aparajāḥ
Accusativeaparajam aparajau aparajān
Instrumentalaparajena aparajābhyām aparajaiḥ aparajebhiḥ
Dativeaparajāya aparajābhyām aparajebhyaḥ
Ablativeaparajāt aparajābhyām aparajebhyaḥ
Genitiveaparajasya aparajayoḥ aparajānām
Locativeaparaje aparajayoḥ aparajeṣu

Compound aparaja -

Adverb -aparajam -aparajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria