सुबन्तावली ?अपरज

Roma

पुमान्एकद्विबहु
प्रथमाअपरजः अपरजौ अपरजाः
सम्बोधनम्अपरज अपरजौ अपरजाः
द्वितीयाअपरजम् अपरजौ अपरजान्
तृतीयाअपरजेन अपरजाभ्याम् अपरजैः अपरजेभिः
चतुर्थीअपरजाय अपरजाभ्याम् अपरजेभ्यः
पञ्चमीअपरजात् अपरजाभ्याम् अपरजेभ्यः
षष्ठीअपरजस्य अपरजयोः अपरजानाम्
सप्तमीअपरजे अपरजयोः अपरजेषु

समास अपरज

अव्यय ॰अपरजम् ॰अपरजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria