Declension table of ?aparabhāva

Deva

MasculineSingularDualPlural
Nominativeaparabhāvaḥ aparabhāvau aparabhāvāḥ
Vocativeaparabhāva aparabhāvau aparabhāvāḥ
Accusativeaparabhāvam aparabhāvau aparabhāvān
Instrumentalaparabhāveṇa aparabhāvābhyām aparabhāvaiḥ aparabhāvebhiḥ
Dativeaparabhāvāya aparabhāvābhyām aparabhāvebhyaḥ
Ablativeaparabhāvāt aparabhāvābhyām aparabhāvebhyaḥ
Genitiveaparabhāvasya aparabhāvayoḥ aparabhāvāṇām
Locativeaparabhāve aparabhāvayoḥ aparabhāveṣu

Compound aparabhāva -

Adverb -aparabhāvam -aparabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria