सुबन्तावली ?अपरभाव

Roma

पुमान्एकद्विबहु
प्रथमाअपरभावः अपरभावौ अपरभावाः
सम्बोधनम्अपरभाव अपरभावौ अपरभावाः
द्वितीयाअपरभावम् अपरभावौ अपरभावान्
तृतीयाअपरभावेण अपरभावाभ्याम् अपरभावैः अपरभावेभिः
चतुर्थीअपरभावाय अपरभावाभ्याम् अपरभावेभ्यः
पञ्चमीअपरभावात् अपरभावाभ्याम् अपरभावेभ्यः
षष्ठीअपरभावस्य अपरभावयोः अपरभावाणाम्
सप्तमीअपरभावे अपरभावयोः अपरभावेषु

समास अपरभाव

अव्यय ॰अपरभावम् ॰अपरभावात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria