Declension table of ?aparāyaṇa

Deva

MasculineSingularDualPlural
Nominativeaparāyaṇaḥ aparāyaṇau aparāyaṇāḥ
Vocativeaparāyaṇa aparāyaṇau aparāyaṇāḥ
Accusativeaparāyaṇam aparāyaṇau aparāyaṇān
Instrumentalaparāyaṇena aparāyaṇābhyām aparāyaṇaiḥ aparāyaṇebhiḥ
Dativeaparāyaṇāya aparāyaṇābhyām aparāyaṇebhyaḥ
Ablativeaparāyaṇāt aparāyaṇābhyām aparāyaṇebhyaḥ
Genitiveaparāyaṇasya aparāyaṇayoḥ aparāyaṇānām
Locativeaparāyaṇe aparāyaṇayoḥ aparāyaṇeṣu

Compound aparāyaṇa -

Adverb -aparāyaṇam -aparāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria